Google+

Mantra Wisnu Sahasra Nama - 1000 Nama Tuhan

Mantra Wisnu Sahasra Nama - 1000 Nama Tuhan

Jika dalam Al-Qur’an hanya dikenal 100 Nama Suci Allah, Asmaaa-ul-husnaa, maka Hindu dalam kitab suci Veda mengenal 1000 Nama Suci Tuhan, Visnusahasra-nama.
Visnu-sahasra-nama ini dapat kita jumpai dalam kitab Padma Purana dan juga Mahabharata Anushāsanaparva 149.

Adapun bunyi mantram/slokanya adalah sebagai berikut:

1
vishvam vishnur-vashatkaaro
bhoota-bhavya-bhavat-prabhuh
bhoota-krit bhoota-bhrit bhaavo
bhootaatmaa bhoota-bhaavanah

2
pootaatmaa paramaatmaa cha
muktaanaam paramaa gatih
avyayah purushah saakshee
kshetrajno ‘kshara eva cha


3
yogo yoga-vidaam netaa
pradhaana-purusheshvarah
naarasimha-vapuh shreemaan
keshavah purushottamah

4
sarvas-sharvas-shivah sthaanur
bhootaadir nidhir-avyayah
sambhavo bhaavano bhartaa
prabhavah prabhur-eeshvarah

5
svayambhooh shambhur aadityah
pushkaraaksho mahaasvanah
anaadi-nidhano dhaataa
vidhaataa dhaaturuttamah

6
aprameyo hrisheekeshah
padmanaabho-a-maraprabhuh
vishvakarmaa manustvashtaa
sthavishtah sthaviro dhruvah

7
agraahyah shaashvatah krishno
lohitaakshah pratardanah
prabhootas trikakub-dhaama
pavitram mangalam param

eeshanah praanadah praano
jyeshthah shreshthah prajaapatih
hiranya-garbho bhoo-garbho
maadhavo madhu-soodanah

9
eeshvaro vikramee dhanvee
medhaavee vikramah kramah
anuttamo duraadharshah
kritajnah kritir-aatmavaan

10
sureshah sharanam Sharma
visva-retaah prajaa-bhavah
ahah samvatsaro vyaalah
pratyayah sarvadarshanah

11
ajah sarveshvarah siddhah
siddhih sarvaadir achyutah
vrishaakapir ameyaatmaa
sarva-yoga-vinissritah

12
vasur-vasumanaah satyah
samaatmaa sammitah samah
amoghah pundareekaaksho
vrishakarmaa vrishaakritih

13
rudro bahu-shiraa babhrur
visvayonis-shuchi-shravaah
amritah shaashvatah-sthaanurvaraaroho
mahaatapaah

14
sarvagah sarvavid-bhaanuhvishvak
seno janaardanah
vedo vedavid-avyango
vedaango vedavit kavih

15
lokaadhyakshah suraadhyaksho
dharmaadhyakshah krita-akritah
chaturaatmaa chaturvyoohaschatur
damstras-chatur-bhujah

16
bhraajishnur-bhojanam bhoktaa
sahishnur-jagadaadijah
anagho vijayo jetaa
vishvayonih punarvasuh

17
upendro vaamanah praamsuramoghah
shuchir-oorjitah
ateendrah samgrahah sargo
dhritaatmaa niyamo yamah

18
vedyo vaidyah sadaa-yogee
veerahaa maadhavo madhuh
ati-indriyo mahaamayo
mahotsaaho mahaabalah

19
mahaabuddhir-mahaa-veeryo
mahaa-shaktir mahaa-dyutih
anirdeshya-vapuh shreemaan
ameyaatmaa mahaadri-dhrik

20
maheshvaaso maheebhartaa
shreenivaasah sataam gatih
aniruddhah suraanando
govindo govidaam-patih

21
mareechir-damano hamsah
suparno bhujagottamah
hiranyanaabhah sutapaah
padmanaabhah prajaapatih

22
amrityus-sarva-drik simhah
san-dhaataa sandhiman sthirah
ajo durmarshanah shaastaa
visrutaatmaa suraarihaa

23
gurur-gurutamo dhaama
satyas-satya-paraakramah
nimisho-a-nimishah sragvee
vaachaspatir-udaara-dheeh

24
agraneer-graamaneeh shreemaan
nyaayo netaa sameeranah
sahasra-moordhaa vishvaatmaa
sahasraakshas-sahasrapaat

25
aavartano nivritaatmaa
samvritah sam-pramardanah
ahassamvartako vahnir
anilo dharaneedharah

26
suprasaadah prasanaatmaa
vishva-dhrik-vishvabhuk vibhuh
satkartaa satkritah saadhur
jahnur-naaraayano narah

27
asankhyeyo ‘prameyaatmaa
vishishtah shishta-krit-shuchih
siddhaarthah siddhasankalpah
siddhidah siddhisaadhanah

28
vrishaahee vrishabho vishnurvrishaparvaa
vrishodarah
vardhano vardhamaanash cha
viviktah shruti-saagarah

29
subhujo durdharo vaagmee
mahendro vasudo vasuh
naika-roopo brihad-roopah
shipivishtah prakaashanah

30
ojas-tejo-dyutidharah
prakaashaatmaa prataapanah
riddhah spashtaaksharo mantraschandraamsur
bhaaskara-dyutih

31
amritaamsoodbhavo bhaanuh
shashabindhuh sureshvarah
aushadham jagatas-setuh
satya-dharma-paraakramah

32
bhoota-bhavya-bhavan-naathah
pavanah paavano ‘nalah
kaamahaa kaamakrit-kaantah
kaamah kaamapradah prabhuh

33
yugaadi-krit yugaavarto
naikamaayo mahaashanah
adrishyo vyaktaroopash cha
sahasrajit anantajit

34
ishto visishtah sishteshtah
shikhandee nahusho vrishah
krodhahaa krodhakrit kartaa
visvabaahur maheedharah

35
achyutah prathitah praanah
praanado vaasavaanujah
apaam nidhir-adhishthaanam
apramattah pratishthitah

36
skandah skanda-dharo dhuryo
varado vaayuvaahanah
vasudevo brihat bhaanur
aadidevah purandarah

37
ashokas-taaranas-taarah
shoorah shaurih-janeshvarah
anukoolah sataavarttah
padmee padmanibhekshanah

38
padmanaabho ‘ravindaakshah
padmagarbhah shareerabhrit
maharddhi-riddhah uriddhaatmaa
mahaaksho garudadhvajah

39
atulah sharabho bheemah
samayajno havirharih
sarva-lakshana-lakshanyo
lakshmeevaan samitinjayah

40
viksharo rohito maargo
hetur daamodarah sahah
maheedharo mahaabhaago
vegavaan-amitaashanah

41
udbhavah kshobhano devah
shreegarbhah parameshvarah
karanam kaaranam kartaa
vikartaa gahano guhah

42
vyavasaayo vyavasthaanah
samsthaanah sthaanado-dhruvah
pararddhih paramaspashtahtushtah
pushtah shubhekshanah

43
raamo viraamo virajo
maargo neyo nayo ‘nayah
veerah shaktimataam-shrestho
dharmo dharmaviduttamah

44
vaikunthah purushah praanah
praanadah pranavah prituh
hiranyagarbhah shatrughno
vyaapto vaayur-adhokshajah

45
rituh sudarshanah kaalah
parameshthee parigrahah
ugrah samvatsaro daksho
vishraamo vishva-dakshinah

46
vistaarah sthaavarah sthaanuh
pramaanam beejamavyayam
artho ‘nartho mahaakosho
mahaabhogo mahaadhanah

47
anirvinnah sthavishtho ‘bhoordharma
yoopo mahaa-makhah
nakshatranemir nakshatree
kshamah kshaamah sameehanah

48
yajnah ijyo mahejyash cha
kratuh satram sataam gatih
sarvadarshee vimuktaatmaa
sarvajno jnaanamuttamam

49
suvratah sumukhah sookshmah
sughoshah sukhadah suhrit
manoharo jita-krodho
veerabaahur-vidaaranah

50
svaapanah svavasho vyaapee
naikaatmaa naikakarmakrit
vatsaro vatsalo vatsee
ratnagarbho dhaneshvarah

51
dharmagub dharmakrit dharmee
sadasatksharam-aksharam
avijnaataa sahasraamshur
vidhaataa kritalakshanah

52
gabhastinemih sattvasthah
simho bhoota-maheshvarah
aadidevo mahaadevo
devesho devabhrit guruh

53
uttaro gopatir-goptaa
jnaanagamyah puraatanah
shareera bhootabhritbhoktaa
kapeendro bhooridakshinah

54
somapomritapah somah
purujit purusattamah
vinayo jayah satyasandho
daashaarhah saatvataam patih

55
jeevo vinayitaa-saakshee
mukundo ‘mitavikramah
ambho-nidhir-anantaatmaa
mahodadhishayo ‘ntakah

56
ajo mahaarhah svaabhaavyo
jitaamitrah pramodanah
aanando nandano nandah
satyadharmaa trivikramah

57
maharshih kapilaachaaryah
kritajno medineepatih
tripadas-tridashaadhyaksho
mahaashringah kritaantakrit

58
mahaavaraaho govindah
sushenah kanakaangadee
guhyo gabheero gahano
guptas chakra-gadaadharah

59
vedhaah svaangojitah krishno
dridhah sankarshanochyutah
varuno vaaruno vrikshah
pushkaraaksho mahaamanaah

60
bhagavaan bhagahaa ‘nandee
vanamaalee halaayudhah
aadityo jyotiraadityah
sahishnur-gatisattamah

61
sudhanvaa khanda-parashurdaaruno
dravinapradah
divah-sprik sarvadrik vyaaso
vaachaspatir-ayonijah

62
trisaamaa saamagah saama
nirvaanam bheshajam bhishak
samnyaasa-krit-samah shaanto
nishthaa shaantih paraayanam

63
shubhaangah shaantidah shrashtaa
kumudah kuvaleshayah
gohito gopatir goptaa
vrishabhaaksho vrishapriyah

64
anivartee nivrittaatmaa
samksheptaa kshemakrit-shivah
shreevatsa-vakshaah shrevaasah
shreepatih shreemataam varah

65
shreedah shreeshah shreenivaasah
shreenidhih shreevibhaavanah
shreedharah shreekarah shreyah
shreemaan-loka-trayaashrayah

66
svakshah svangah shataanando
nandir-jyotir-ganeshvarah
vijitaatmaa vidheyaatmaa
sat-keertis-chinnasamshayah

67
udeernah sarvatash-chakshuraneeshah
shaashvata-sthirah
bhooshayo bhooshano bhootir
vishokah shoka-naashanah

68
archishmaan-architah kumbho
vishuddhaatmaa vishodhanah
anniruddho ‘pratirathah
pradyumno ‘mitavikramah

69
kaalanemi-nihaa veerah
shauri shoora-janeshvarah
trilokaatmaa trilokeshah
keshavah keshihaa harih

70
kaamadevah kaamapaalah
kaamee kaantah kritaagamah
anirdeshya-vapur-vishnur
veero ‘nanto dhananjayah

71
brahmanyo brahmakrit brahmaa
brahma brahma-vivardhanah
brahmavid braahmano brahmee
brahmajno braahmana-priyah

72
mahaakramo mahaakarmaa
mahaatejaah mahoragah
mahaakratur-mahaayajvaa
mahaayajno mahaahavih

73
stavyah stavapriyah stotram
stutih stotaa ranapriyah
poornah poorayitaa punyah
punya-keertir-anaamayah

74
manojavas-teerthakaro
vasuretaah vasupradah
vasuprado vaasudevo
vasur-vasumanaah havih

75
sadgatih satkritih satta
sadbhootih satparaayanah
shooraseno yadu-shresthah
sannivaasah suyaamunah

76
bhootaavaaso vaasudevah
sarvaasunilayo ‘nalah
darpahaa darpado dripto
durdharo ‘thaaparaajitah

77
vishvamoortir-mahaamortir
deeptamoortir-a-moortirmaan
anekamoortir-avyaktah
shatamoortih shataananah

78
eko naikah savah kah kim
yat-tat-padam-anuttamam
lokabandhur-lokanaatho
maadhavo-bhaktavatsalah

79
suvarna-varno hemaango
varaangash-chandanaangadee
veerahaa vishama shoonyo
ghritaaseer-acalas-chalah

80
amaanee maanado maanyo
lokasvaamee trilokadhrik
sumedhaa medhajo dhanyah
satyamedhah dharaadharah

81
tejovrisho dyutidharah
sarva-shastra-bhritaam-varah
pragraho nigraho vyagro
naikashringo gadaagrajah

82
chaturmoortis-chaturbaahus
chaturvyoohas-chaturgatih
chaturaatmaa chaturbhaavas
chatur-vedavid-ekapaat

83
samaavarto ‘nivrittaatmaa
durjayo duratikramah
durlabho durgamo durgo
duraavaaso duraarihaa

84
shubhaango lokasaarangah
sutantus-tantu-vardhanah
indrakarmaa mahaakarmaa
kritakarmaa kritaagamah

85
udbhavah sundarah sundo
ratna-naabhah sulochanah
arko vaajasanah shringee
jayantah sarvavij-jayee

86
suvarna-bindur-akshobhyah
sarva-vaageeshvareshvarah
mahaahrado mahaagarto
mahaabhooto mahaanidhih

87
kumudah kundarah kundah
parjanyah paavano ‘nilah
amritaasho ‘mritavapuh
sarvajna sarvato-mukhah

88
sulabhah suvratah siddhah
shatrujit shatrutaapanah
nyagrodhodumbaro ’shvattas
chaanooraandhra-nishoodanah

89
sahasraarchih saptajihvah
saptaidhaah saptavaahanah
amoortiranagho ‘cintyo
bhayakrit bhayanaashanah

90
anurbrihat krishah sthoolo
gunabhrin-nirguno mahaan
adhritah svadhritah svaasyah
praagvamsho vamshavardhanah

91
bhaarabhrit-kathito yogee
yogeeshah sarvakaamadah
aashramah shramanah kshaamah
suparno vaayuvaahanah

92
dhanurdharo dhanurvedo
dando damayitaa damah
aparaajitah sarvasaho
niyantaa niyamo yamah

93
sattvavaan saattvikah satyah
satya-dharma-paraayanah
abhipraayah priyaarho ‘rhah
priyakrit-preetivardhanah

94
vihaayasa-gatir-jyotih
suruchir-hutabhug vibhuh
ravir-virochanah sooryah
savitaa ravilochanah

95
ananto hutabhug-bhoktaa
sukhado naikajo ‘grajah
anirvinnah sadaamarshee
lokaadhishthaanam-adbhutah

96
sanaat sanaatanatamah
kapilah kapir-apyayah
svastidah svastikrit svasti
svastibhuk svastidakshinah

97
araudrah kundalee chakree
vikramy oorjita-shaasanah
shabdaatigah shabdasahah
shishirah sharvaree-karah

98
akroorah peshalo daksho
dakshinah kshaminaam varah
vidvattamo veetabhayah
punya-shravana-keertanah

99
uttaarano dushkritihaa
punyo duh-svapna-naashanah
veerahaa rakshanah santo
jeevanah paryavasthitah

100
anantaroopo ‘nantashreer
jitamanyur bhayapahah
chaturashro gabheeraatmaa
vidisho vyaadisho dishah

101
anaadir-bhoor-bhuvo lakshmeeh
suveero ruchiraangadah
janano jana-janmaadir
bheemo bheema-paraakramah

102
aadhaaranilayo `dhaataa
pushpahaasah prajaagarah
oordhvaga satpathaachaarah
praanadah pranavah panah

103
pramaanam praananilayah
praanibhrit praanajeevanah
tattvam tattvavid-ekaatmaa
janma-mrityu-jaraatigah

104
bhoor-bhuvah svas-tarus-taarah
savitaa prapitaamahah
yajno yajnapatir-yajvaa
yajnaango yajnavaahanah

105
yajnabhrid-yajnakrid-yajnee
yajnabhug-yajnasaadhanah
yajnaantakrid-yajnaguhyam
annam-annaada eva cha

106
aatmayonih-svayamjaato
vaikhaanah saamagaayanah
devakee-nandanah srashtaa
kshiteeshah paapa-naashanah

107
samkha-bhrin-nandakee chakree
shaarnga-dhanvaa-gadaadharah
rathaanga-paanir-akshobhyah
sarva-praharanaayudhah

Demikianlah visnu-sahasra-nama, 1000 nama suci Tuhan di dalam kitab suci Veda beserta arti dari masing-masing nama suci tersebut. Mengingat bahasa sansekerta yang sangat komplek, dimana hanya perbedaan tanda titik dan garis dapat memberikan arti yang sangat berbeda, maka jika terdapat keraguan dalam penulisan dan pengartian visnu-sahasra-nama ini, mohon mengacu balik ke sumber aslinya, yaitu pada Padma Purana dan Mahabharata.

Tidak ada komentar:

Posting Komentar